Declension table of ?sukumārāṅga

Deva

NeuterSingularDualPlural
Nominativesukumārāṅgam sukumārāṅge sukumārāṅgāṇi
Vocativesukumārāṅga sukumārāṅge sukumārāṅgāṇi
Accusativesukumārāṅgam sukumārāṅge sukumārāṅgāṇi
Instrumentalsukumārāṅgeṇa sukumārāṅgābhyām sukumārāṅgaiḥ
Dativesukumārāṅgāya sukumārāṅgābhyām sukumārāṅgebhyaḥ
Ablativesukumārāṅgāt sukumārāṅgābhyām sukumārāṅgebhyaḥ
Genitivesukumārāṅgasya sukumārāṅgayoḥ sukumārāṅgāṇām
Locativesukumārāṅge sukumārāṅgayoḥ sukumārāṅgeṣu

Compound sukumārāṅga -

Adverb -sukumārāṅgam -sukumārāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria