Declension table of ?sukulatā

Deva

FeminineSingularDualPlural
Nominativesukulatā sukulate sukulatāḥ
Vocativesukulate sukulate sukulatāḥ
Accusativesukulatām sukulate sukulatāḥ
Instrumentalsukulatayā sukulatābhyām sukulatābhiḥ
Dativesukulatāyai sukulatābhyām sukulatābhyaḥ
Ablativesukulatāyāḥ sukulatābhyām sukulatābhyaḥ
Genitivesukulatāyāḥ sukulatayoḥ sukulatānām
Locativesukulatāyām sukulatayoḥ sukulatāsu

Adverb -sukulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria