Declension table of ?sukuṭya

Deva

MasculineSingularDualPlural
Nominativesukuṭyaḥ sukuṭyau sukuṭyāḥ
Vocativesukuṭya sukuṭyau sukuṭyāḥ
Accusativesukuṭyam sukuṭyau sukuṭyān
Instrumentalsukuṭyena sukuṭyābhyām sukuṭyaiḥ sukuṭyebhiḥ
Dativesukuṭyāya sukuṭyābhyām sukuṭyebhyaḥ
Ablativesukuṭyāt sukuṭyābhyām sukuṭyebhyaḥ
Genitivesukuṭyasya sukuṭyayoḥ sukuṭyānām
Locativesukuṭye sukuṭyayoḥ sukuṭyeṣu

Compound sukuṭya -

Adverb -sukuṭyam -sukuṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria