Declension table of ?sukuṇḍala

Deva

MasculineSingularDualPlural
Nominativesukuṇḍalaḥ sukuṇḍalau sukuṇḍalāḥ
Vocativesukuṇḍala sukuṇḍalau sukuṇḍalāḥ
Accusativesukuṇḍalam sukuṇḍalau sukuṇḍalān
Instrumentalsukuṇḍalena sukuṇḍalābhyām sukuṇḍalaiḥ sukuṇḍalebhiḥ
Dativesukuṇḍalāya sukuṇḍalābhyām sukuṇḍalebhyaḥ
Ablativesukuṇḍalāt sukuṇḍalābhyām sukuṇḍalebhyaḥ
Genitivesukuṇḍalasya sukuṇḍalayoḥ sukuṇḍalānām
Locativesukuṇḍale sukuṇḍalayoḥ sukuṇḍaleṣu

Compound sukuṇḍala -

Adverb -sukuṇḍalam -sukuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria