Declension table of ?sukruddha

Deva

NeuterSingularDualPlural
Nominativesukruddham sukruddhe sukruddhāni
Vocativesukruddha sukruddhe sukruddhāni
Accusativesukruddham sukruddhe sukruddhāni
Instrumentalsukruddhena sukruddhābhyām sukruddhaiḥ
Dativesukruddhāya sukruddhābhyām sukruddhebhyaḥ
Ablativesukruddhāt sukruddhābhyām sukruddhebhyaḥ
Genitivesukruddhasya sukruddhayoḥ sukruddhānām
Locativesukruddhe sukruddhayoḥ sukruddheṣu

Compound sukruddha -

Adverb -sukruddham -sukruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria