Declension table of ?sukruddha

Deva

MasculineSingularDualPlural
Nominativesukruddhaḥ sukruddhau sukruddhāḥ
Vocativesukruddha sukruddhau sukruddhāḥ
Accusativesukruddham sukruddhau sukruddhān
Instrumentalsukruddhena sukruddhābhyām sukruddhaiḥ sukruddhebhiḥ
Dativesukruddhāya sukruddhābhyām sukruddhebhyaḥ
Ablativesukruddhāt sukruddhābhyām sukruddhebhyaḥ
Genitivesukruddhasya sukruddhayoḥ sukruddhānām
Locativesukruddhe sukruddhayoḥ sukruddheṣu

Compound sukruddha -

Adverb -sukruddham -sukruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria