Declension table of ?sukiṃśukā

Deva

FeminineSingularDualPlural
Nominativesukiṃśukā sukiṃśuke sukiṃśukāḥ
Vocativesukiṃśuke sukiṃśuke sukiṃśukāḥ
Accusativesukiṃśukām sukiṃśuke sukiṃśukāḥ
Instrumentalsukiṃśukayā sukiṃśukābhyām sukiṃśukābhiḥ
Dativesukiṃśukāyai sukiṃśukābhyām sukiṃśukābhyaḥ
Ablativesukiṃśukāyāḥ sukiṃśukābhyām sukiṃśukābhyaḥ
Genitivesukiṃśukāyāḥ sukiṃśukayoḥ sukiṃśukānām
Locativesukiṃśukāyām sukiṃśukayoḥ sukiṃśukāsu

Adverb -sukiṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria