Declension table of ?sukhyāti

Deva

FeminineSingularDualPlural
Nominativesukhyātiḥ sukhyātī sukhyātayaḥ
Vocativesukhyāte sukhyātī sukhyātayaḥ
Accusativesukhyātim sukhyātī sukhyātīḥ
Instrumentalsukhyātyā sukhyātibhyām sukhyātibhiḥ
Dativesukhyātyai sukhyātaye sukhyātibhyām sukhyātibhyaḥ
Ablativesukhyātyāḥ sukhyāteḥ sukhyātibhyām sukhyātibhyaḥ
Genitivesukhyātyāḥ sukhyāteḥ sukhyātyoḥ sukhyātīnām
Locativesukhyātyām sukhyātau sukhyātyoḥ sukhyātiṣu

Compound sukhyāti -

Adverb -sukhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria