Declension table of ?sukhyāta

Deva

NeuterSingularDualPlural
Nominativesukhyātam sukhyāte sukhyātāni
Vocativesukhyāta sukhyāte sukhyātāni
Accusativesukhyātam sukhyāte sukhyātāni
Instrumentalsukhyātena sukhyātābhyām sukhyātaiḥ
Dativesukhyātāya sukhyātābhyām sukhyātebhyaḥ
Ablativesukhyātāt sukhyātābhyām sukhyātebhyaḥ
Genitivesukhyātasya sukhyātayoḥ sukhyātānām
Locativesukhyāte sukhyātayoḥ sukhyāteṣu

Compound sukhyāta -

Adverb -sukhyātam -sukhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria