Declension table of ?sukhyāta

Deva

MasculineSingularDualPlural
Nominativesukhyātaḥ sukhyātau sukhyātāḥ
Vocativesukhyāta sukhyātau sukhyātāḥ
Accusativesukhyātam sukhyātau sukhyātān
Instrumentalsukhyātena sukhyātābhyām sukhyātaiḥ sukhyātebhiḥ
Dativesukhyātāya sukhyātābhyām sukhyātebhyaḥ
Ablativesukhyātāt sukhyātābhyām sukhyātebhyaḥ
Genitivesukhyātasya sukhyātayoḥ sukhyātānām
Locativesukhyāte sukhyātayoḥ sukhyāteṣu

Compound sukhyāta -

Adverb -sukhyātam -sukhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria