Declension table of ?sukhopaviṣṭā

Deva

FeminineSingularDualPlural
Nominativesukhopaviṣṭā sukhopaviṣṭe sukhopaviṣṭāḥ
Vocativesukhopaviṣṭe sukhopaviṣṭe sukhopaviṣṭāḥ
Accusativesukhopaviṣṭām sukhopaviṣṭe sukhopaviṣṭāḥ
Instrumentalsukhopaviṣṭayā sukhopaviṣṭābhyām sukhopaviṣṭābhiḥ
Dativesukhopaviṣṭāyai sukhopaviṣṭābhyām sukhopaviṣṭābhyaḥ
Ablativesukhopaviṣṭāyāḥ sukhopaviṣṭābhyām sukhopaviṣṭābhyaḥ
Genitivesukhopaviṣṭāyāḥ sukhopaviṣṭayoḥ sukhopaviṣṭānām
Locativesukhopaviṣṭāyām sukhopaviṣṭayoḥ sukhopaviṣṭāsu

Adverb -sukhopaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria