Declension table of ?sukhopaviṣṭa

Deva

NeuterSingularDualPlural
Nominativesukhopaviṣṭam sukhopaviṣṭe sukhopaviṣṭāni
Vocativesukhopaviṣṭa sukhopaviṣṭe sukhopaviṣṭāni
Accusativesukhopaviṣṭam sukhopaviṣṭe sukhopaviṣṭāni
Instrumentalsukhopaviṣṭena sukhopaviṣṭābhyām sukhopaviṣṭaiḥ
Dativesukhopaviṣṭāya sukhopaviṣṭābhyām sukhopaviṣṭebhyaḥ
Ablativesukhopaviṣṭāt sukhopaviṣṭābhyām sukhopaviṣṭebhyaḥ
Genitivesukhopaviṣṭasya sukhopaviṣṭayoḥ sukhopaviṣṭānām
Locativesukhopaviṣṭe sukhopaviṣṭayoḥ sukhopaviṣṭeṣu

Compound sukhopaviṣṭa -

Adverb -sukhopaviṣṭam -sukhopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria