Declension table of ?sukhopaviṣṭa

Deva

MasculineSingularDualPlural
Nominativesukhopaviṣṭaḥ sukhopaviṣṭau sukhopaviṣṭāḥ
Vocativesukhopaviṣṭa sukhopaviṣṭau sukhopaviṣṭāḥ
Accusativesukhopaviṣṭam sukhopaviṣṭau sukhopaviṣṭān
Instrumentalsukhopaviṣṭena sukhopaviṣṭābhyām sukhopaviṣṭaiḥ sukhopaviṣṭebhiḥ
Dativesukhopaviṣṭāya sukhopaviṣṭābhyām sukhopaviṣṭebhyaḥ
Ablativesukhopaviṣṭāt sukhopaviṣṭābhyām sukhopaviṣṭebhyaḥ
Genitivesukhopaviṣṭasya sukhopaviṣṭayoḥ sukhopaviṣṭānām
Locativesukhopaviṣṭe sukhopaviṣṭayoḥ sukhopaviṣṭeṣu

Compound sukhopaviṣṭa -

Adverb -sukhopaviṣṭam -sukhopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria