Declension table of ?sukhopagamya

Deva

MasculineSingularDualPlural
Nominativesukhopagamyaḥ sukhopagamyau sukhopagamyāḥ
Vocativesukhopagamya sukhopagamyau sukhopagamyāḥ
Accusativesukhopagamyam sukhopagamyau sukhopagamyān
Instrumentalsukhopagamyena sukhopagamyābhyām sukhopagamyaiḥ sukhopagamyebhiḥ
Dativesukhopagamyāya sukhopagamyābhyām sukhopagamyebhyaḥ
Ablativesukhopagamyāt sukhopagamyābhyām sukhopagamyebhyaḥ
Genitivesukhopagamyasya sukhopagamyayoḥ sukhopagamyānām
Locativesukhopagamye sukhopagamyayoḥ sukhopagamyeṣu

Compound sukhopagamya -

Adverb -sukhopagamyam -sukhopagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria