Declension table of ?sukhoṣṇa

Deva

MasculineSingularDualPlural
Nominativesukhoṣṇaḥ sukhoṣṇau sukhoṣṇāḥ
Vocativesukhoṣṇa sukhoṣṇau sukhoṣṇāḥ
Accusativesukhoṣṇam sukhoṣṇau sukhoṣṇān
Instrumentalsukhoṣṇena sukhoṣṇābhyām sukhoṣṇaiḥ sukhoṣṇebhiḥ
Dativesukhoṣṇāya sukhoṣṇābhyām sukhoṣṇebhyaḥ
Ablativesukhoṣṇāt sukhoṣṇābhyām sukhoṣṇebhyaḥ
Genitivesukhoṣṇasya sukhoṣṇayoḥ sukhoṣṇānām
Locativesukhoṣṇe sukhoṣṇayoḥ sukhoṣṇeṣu

Compound sukhoṣṇa -

Adverb -sukhoṣṇam -sukhoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria