Declension table of sukhita

Deva

NeuterSingularDualPlural
Nominativesukhitam sukhite sukhitāni
Vocativesukhita sukhite sukhitāni
Accusativesukhitam sukhite sukhitāni
Instrumentalsukhitena sukhitābhyām sukhitaiḥ
Dativesukhitāya sukhitābhyām sukhitebhyaḥ
Ablativesukhitāt sukhitābhyām sukhitebhyaḥ
Genitivesukhitasya sukhitayoḥ sukhitānām
Locativesukhite sukhitayoḥ sukhiteṣu

Compound sukhita -

Adverb -sukhitam -sukhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria