Declension table of ?sukhisvabhāva

Deva

MasculineSingularDualPlural
Nominativesukhisvabhāvaḥ sukhisvabhāvau sukhisvabhāvāḥ
Vocativesukhisvabhāva sukhisvabhāvau sukhisvabhāvāḥ
Accusativesukhisvabhāvam sukhisvabhāvau sukhisvabhāvān
Instrumentalsukhisvabhāvena sukhisvabhāvābhyām sukhisvabhāvaiḥ sukhisvabhāvebhiḥ
Dativesukhisvabhāvāya sukhisvabhāvābhyām sukhisvabhāvebhyaḥ
Ablativesukhisvabhāvāt sukhisvabhāvābhyām sukhisvabhāvebhyaḥ
Genitivesukhisvabhāvasya sukhisvabhāvayoḥ sukhisvabhāvānām
Locativesukhisvabhāve sukhisvabhāvayoḥ sukhisvabhāveṣu

Compound sukhisvabhāva -

Adverb -sukhisvabhāvam -sukhisvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria