Declension table of ?sukhīnala

Deva

MasculineSingularDualPlural
Nominativesukhīnalaḥ sukhīnalau sukhīnalāḥ
Vocativesukhīnala sukhīnalau sukhīnalāḥ
Accusativesukhīnalam sukhīnalau sukhīnalān
Instrumentalsukhīnalena sukhīnalābhyām sukhīnalaiḥ sukhīnalebhiḥ
Dativesukhīnalāya sukhīnalābhyām sukhīnalebhyaḥ
Ablativesukhīnalāt sukhīnalābhyām sukhīnalebhyaḥ
Genitivesukhīnalasya sukhīnalayoḥ sukhīnalānām
Locativesukhīnale sukhīnalayoḥ sukhīnaleṣu

Compound sukhīnala -

Adverb -sukhīnalam -sukhīnalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria