Declension table of ?sukhī

Deva

NeuterSingularDualPlural
Nominativesukhi sukhinī sukhīni
Vocativesukhi sukhinī sukhīni
Accusativesukhi sukhinī sukhīni
Instrumentalsukhinā sukhibhyām sukhibhiḥ
Dativesukhine sukhibhyām sukhibhyaḥ
Ablativesukhinaḥ sukhibhyām sukhibhyaḥ
Genitivesukhinaḥ sukhinoḥ sukhīnām
Locativesukhini sukhinoḥ sukhiṣu

Compound sukhi -

Adverb -sukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria