Declension table of ?sukheta

Deva

MasculineSingularDualPlural
Nominativesukhetaḥ sukhetau sukhetāḥ
Vocativesukheta sukhetau sukhetāḥ
Accusativesukhetam sukhetau sukhetān
Instrumentalsukhetena sukhetābhyām sukhetaiḥ sukhetebhiḥ
Dativesukhetāya sukhetābhyām sukhetebhyaḥ
Ablativesukhetāt sukhetābhyām sukhetebhyaḥ
Genitivesukhetasya sukhetayoḥ sukhetānām
Locativesukhete sukhetayoḥ sukheteṣu

Compound sukheta -

Adverb -sukhetam -sukhetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria