Declension table of ?sukheṣṭha

Deva

MasculineSingularDualPlural
Nominativesukheṣṭhaḥ sukheṣṭhau sukheṣṭhāḥ
Vocativesukheṣṭha sukheṣṭhau sukheṣṭhāḥ
Accusativesukheṣṭham sukheṣṭhau sukheṣṭhān
Instrumentalsukheṣṭhena sukheṣṭhābhyām sukheṣṭhaiḥ sukheṣṭhebhiḥ
Dativesukheṣṭhāya sukheṣṭhābhyām sukheṣṭhebhyaḥ
Ablativesukheṣṭhāt sukheṣṭhābhyām sukheṣṭhebhyaḥ
Genitivesukheṣṭhasya sukheṣṭhayoḥ sukheṣṭhānām
Locativesukheṣṭhe sukheṣṭhayoḥ sukheṣṭheṣu

Compound sukheṣṭha -

Adverb -sukheṣṭham -sukheṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria