Declension table of ?sukhaśruti

Deva

FeminineSingularDualPlural
Nominativesukhaśrutiḥ sukhaśrutī sukhaśrutayaḥ
Vocativesukhaśrute sukhaśrutī sukhaśrutayaḥ
Accusativesukhaśrutim sukhaśrutī sukhaśrutīḥ
Instrumentalsukhaśrutyā sukhaśrutibhyām sukhaśrutibhiḥ
Dativesukhaśrutyai sukhaśrutaye sukhaśrutibhyām sukhaśrutibhyaḥ
Ablativesukhaśrutyāḥ sukhaśruteḥ sukhaśrutibhyām sukhaśrutibhyaḥ
Genitivesukhaśrutyāḥ sukhaśruteḥ sukhaśrutyoḥ sukhaśrutīnām
Locativesukhaśrutyām sukhaśrutau sukhaśrutyoḥ sukhaśrutiṣu

Compound sukhaśruti -

Adverb -sukhaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria