Declension table of ?sukhaśravyatā

Deva

FeminineSingularDualPlural
Nominativesukhaśravyatā sukhaśravyate sukhaśravyatāḥ
Vocativesukhaśravyate sukhaśravyate sukhaśravyatāḥ
Accusativesukhaśravyatām sukhaśravyate sukhaśravyatāḥ
Instrumentalsukhaśravyatayā sukhaśravyatābhyām sukhaśravyatābhiḥ
Dativesukhaśravyatāyai sukhaśravyatābhyām sukhaśravyatābhyaḥ
Ablativesukhaśravyatāyāḥ sukhaśravyatābhyām sukhaśravyatābhyaḥ
Genitivesukhaśravyatāyāḥ sukhaśravyatayoḥ sukhaśravyatānām
Locativesukhaśravyatāyām sukhaśravyatayoḥ sukhaśravyatāsu

Adverb -sukhaśravyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria