Declension table of ?sukhaśrava

Deva

NeuterSingularDualPlural
Nominativesukhaśravam sukhaśrave sukhaśravāṇi
Vocativesukhaśrava sukhaśrave sukhaśravāṇi
Accusativesukhaśravam sukhaśrave sukhaśravāṇi
Instrumentalsukhaśraveṇa sukhaśravābhyām sukhaśravaiḥ
Dativesukhaśravāya sukhaśravābhyām sukhaśravebhyaḥ
Ablativesukhaśravāt sukhaśravābhyām sukhaśravebhyaḥ
Genitivesukhaśravasya sukhaśravayoḥ sukhaśravāṇām
Locativesukhaśrave sukhaśravayoḥ sukhaśraveṣu

Compound sukhaśrava -

Adverb -sukhaśravam -sukhaśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria