Declension table of ?sukhaśītoṣṇamārutā

Deva

FeminineSingularDualPlural
Nominativesukhaśītoṣṇamārutā sukhaśītoṣṇamārute sukhaśītoṣṇamārutāḥ
Vocativesukhaśītoṣṇamārute sukhaśītoṣṇamārute sukhaśītoṣṇamārutāḥ
Accusativesukhaśītoṣṇamārutām sukhaśītoṣṇamārute sukhaśītoṣṇamārutāḥ
Instrumentalsukhaśītoṣṇamārutayā sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutābhiḥ
Dativesukhaśītoṣṇamārutāyai sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutābhyaḥ
Ablativesukhaśītoṣṇamārutāyāḥ sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutābhyaḥ
Genitivesukhaśītoṣṇamārutāyāḥ sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamārutānām
Locativesukhaśītoṣṇamārutāyām sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamārutāsu

Adverb -sukhaśītoṣṇamārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria