Declension table of sukhaśītoṣṇamārutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhaśītoṣṇamārutam | sukhaśītoṣṇamārute | sukhaśītoṣṇamārutāni |
Vocative | sukhaśītoṣṇamāruta | sukhaśītoṣṇamārute | sukhaśītoṣṇamārutāni |
Accusative | sukhaśītoṣṇamārutam | sukhaśītoṣṇamārute | sukhaśītoṣṇamārutāni |
Instrumental | sukhaśītoṣṇamārutena | sukhaśītoṣṇamārutābhyām | sukhaśītoṣṇamārutaiḥ |
Dative | sukhaśītoṣṇamārutāya | sukhaśītoṣṇamārutābhyām | sukhaśītoṣṇamārutebhyaḥ |
Ablative | sukhaśītoṣṇamārutāt | sukhaśītoṣṇamārutābhyām | sukhaśītoṣṇamārutebhyaḥ |
Genitive | sukhaśītoṣṇamārutasya | sukhaśītoṣṇamārutayoḥ | sukhaśītoṣṇamārutānām |
Locative | sukhaśītoṣṇamārute | sukhaśītoṣṇamārutayoḥ | sukhaśītoṣṇamāruteṣu |