Declension table of ?sukhaśītoṣṇamāruta

Deva

NeuterSingularDualPlural
Nominativesukhaśītoṣṇamārutam sukhaśītoṣṇamārute sukhaśītoṣṇamārutāni
Vocativesukhaśītoṣṇamāruta sukhaśītoṣṇamārute sukhaśītoṣṇamārutāni
Accusativesukhaśītoṣṇamārutam sukhaśītoṣṇamārute sukhaśītoṣṇamārutāni
Instrumentalsukhaśītoṣṇamārutena sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutaiḥ
Dativesukhaśītoṣṇamārutāya sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutebhyaḥ
Ablativesukhaśītoṣṇamārutāt sukhaśītoṣṇamārutābhyām sukhaśītoṣṇamārutebhyaḥ
Genitivesukhaśītoṣṇamārutasya sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamārutānām
Locativesukhaśītoṣṇamārute sukhaśītoṣṇamārutayoḥ sukhaśītoṣṇamāruteṣu

Compound sukhaśītoṣṇamāruta -

Adverb -sukhaśītoṣṇamārutam -sukhaśītoṣṇamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria