Declension table of ?sukhaśītala

Deva

NeuterSingularDualPlural
Nominativesukhaśītalam sukhaśītale sukhaśītalāni
Vocativesukhaśītala sukhaśītale sukhaśītalāni
Accusativesukhaśītalam sukhaśītale sukhaśītalāni
Instrumentalsukhaśītalena sukhaśītalābhyām sukhaśītalaiḥ
Dativesukhaśītalāya sukhaśītalābhyām sukhaśītalebhyaḥ
Ablativesukhaśītalāt sukhaśītalābhyām sukhaśītalebhyaḥ
Genitivesukhaśītalasya sukhaśītalayoḥ sukhaśītalānām
Locativesukhaśītale sukhaśītalayoḥ sukhaśītaleṣu

Compound sukhaśītala -

Adverb -sukhaśītalam -sukhaśītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria