Declension table of ?sukhaśītala

Deva

MasculineSingularDualPlural
Nominativesukhaśītalaḥ sukhaśītalau sukhaśītalāḥ
Vocativesukhaśītala sukhaśītalau sukhaśītalāḥ
Accusativesukhaśītalam sukhaśītalau sukhaśītalān
Instrumentalsukhaśītalena sukhaśītalābhyām sukhaśītalaiḥ sukhaśītalebhiḥ
Dativesukhaśītalāya sukhaśītalābhyām sukhaśītalebhyaḥ
Ablativesukhaśītalāt sukhaśītalābhyām sukhaśītalebhyaḥ
Genitivesukhaśītalasya sukhaśītalayoḥ sukhaśītalānām
Locativesukhaśītale sukhaśītalayoḥ sukhaśītaleṣu

Compound sukhaśītala -

Adverb -sukhaśītalam -sukhaśītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria