Declension table of ?sukhaśīta

Deva

NeuterSingularDualPlural
Nominativesukhaśītam sukhaśīte sukhaśītāni
Vocativesukhaśīta sukhaśīte sukhaśītāni
Accusativesukhaśītam sukhaśīte sukhaśītāni
Instrumentalsukhaśītena sukhaśītābhyām sukhaśītaiḥ
Dativesukhaśītāya sukhaśītābhyām sukhaśītebhyaḥ
Ablativesukhaśītāt sukhaśītābhyām sukhaśītebhyaḥ
Genitivesukhaśītasya sukhaśītayoḥ sukhaśītānām
Locativesukhaśīte sukhaśītayoḥ sukhaśīteṣu

Compound sukhaśīta -

Adverb -sukhaśītam -sukhaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria