Declension table of ?sukhaśīta

Deva

MasculineSingularDualPlural
Nominativesukhaśītaḥ sukhaśītau sukhaśītāḥ
Vocativesukhaśīta sukhaśītau sukhaśītāḥ
Accusativesukhaśītam sukhaśītau sukhaśītān
Instrumentalsukhaśītena sukhaśītābhyām sukhaśītaiḥ sukhaśītebhiḥ
Dativesukhaśītāya sukhaśītābhyām sukhaśītebhyaḥ
Ablativesukhaśītāt sukhaśītābhyām sukhaśītebhyaḥ
Genitivesukhaśītasya sukhaśītayoḥ sukhaśītānām
Locativesukhaśīte sukhaśītayoḥ sukhaśīteṣu

Compound sukhaśīta -

Adverb -sukhaśītam -sukhaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria