Declension table of ?sukhaśayitapracchikā

Deva

FeminineSingularDualPlural
Nominativesukhaśayitapracchikā sukhaśayitapracchike sukhaśayitapracchikāḥ
Vocativesukhaśayitapracchike sukhaśayitapracchike sukhaśayitapracchikāḥ
Accusativesukhaśayitapracchikām sukhaśayitapracchike sukhaśayitapracchikāḥ
Instrumentalsukhaśayitapracchikayā sukhaśayitapracchikābhyām sukhaśayitapracchikābhiḥ
Dativesukhaśayitapracchikāyai sukhaśayitapracchikābhyām sukhaśayitapracchikābhyaḥ
Ablativesukhaśayitapracchikāyāḥ sukhaśayitapracchikābhyām sukhaśayitapracchikābhyaḥ
Genitivesukhaśayitapracchikāyāḥ sukhaśayitapracchikayoḥ sukhaśayitapracchikānām
Locativesukhaśayitapracchikāyām sukhaśayitapracchikayoḥ sukhaśayitapracchikāsu

Adverb -sukhaśayitapracchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria