Declension table of sukhaśayana

Deva

NeuterSingularDualPlural
Nominativesukhaśayanam sukhaśayane sukhaśayanāni
Vocativesukhaśayana sukhaśayane sukhaśayanāni
Accusativesukhaśayanam sukhaśayane sukhaśayanāni
Instrumentalsukhaśayanena sukhaśayanābhyām sukhaśayanaiḥ
Dativesukhaśayanāya sukhaśayanābhyām sukhaśayanebhyaḥ
Ablativesukhaśayanāt sukhaśayanābhyām sukhaśayanebhyaḥ
Genitivesukhaśayanasya sukhaśayanayoḥ sukhaśayanānām
Locativesukhaśayane sukhaśayanayoḥ sukhaśayaneṣu

Compound sukhaśayana -

Adverb -sukhaśayanam -sukhaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria