Declension table of ?sukhaśāyinī

Deva

FeminineSingularDualPlural
Nominativesukhaśāyinī sukhaśāyinyau sukhaśāyinyaḥ
Vocativesukhaśāyini sukhaśāyinyau sukhaśāyinyaḥ
Accusativesukhaśāyinīm sukhaśāyinyau sukhaśāyinīḥ
Instrumentalsukhaśāyinyā sukhaśāyinībhyām sukhaśāyinībhiḥ
Dativesukhaśāyinyai sukhaśāyinībhyām sukhaśāyinībhyaḥ
Ablativesukhaśāyinyāḥ sukhaśāyinībhyām sukhaśāyinībhyaḥ
Genitivesukhaśāyinyāḥ sukhaśāyinyoḥ sukhaśāyinīnām
Locativesukhaśāyinyām sukhaśāyinyoḥ sukhaśāyinīṣu

Compound sukhaśāyini - sukhaśāyinī -

Adverb -sukhaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria