Declension table of ?sukhayu

Deva

NeuterSingularDualPlural
Nominativesukhayu sukhayunī sukhayūni
Vocativesukhayu sukhayunī sukhayūni
Accusativesukhayu sukhayunī sukhayūni
Instrumentalsukhayunā sukhayubhyām sukhayubhiḥ
Dativesukhayune sukhayubhyām sukhayubhyaḥ
Ablativesukhayunaḥ sukhayubhyām sukhayubhyaḥ
Genitivesukhayunaḥ sukhayunoḥ sukhayūnām
Locativesukhayuni sukhayunoḥ sukhayuṣu

Compound sukhayu -

Adverb -sukhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria