Declension table of ?sukhayaśorthavṛddhikara

Deva

NeuterSingularDualPlural
Nominativesukhayaśorthavṛddhikaram sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāṇi
Vocativesukhayaśorthavṛddhikara sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāṇi
Accusativesukhayaśorthavṛddhikaram sukhayaśorthavṛddhikare sukhayaśorthavṛddhikarāṇi
Instrumentalsukhayaśorthavṛddhikareṇa sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikaraiḥ
Dativesukhayaśorthavṛddhikarāya sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikarebhyaḥ
Ablativesukhayaśorthavṛddhikarāt sukhayaśorthavṛddhikarābhyām sukhayaśorthavṛddhikarebhyaḥ
Genitivesukhayaśorthavṛddhikarasya sukhayaśorthavṛddhikarayoḥ sukhayaśorthavṛddhikarāṇām
Locativesukhayaśorthavṛddhikare sukhayaśorthavṛddhikarayoḥ sukhayaśorthavṛddhikareṣu

Compound sukhayaśorthavṛddhikara -

Adverb -sukhayaśorthavṛddhikaram -sukhayaśorthavṛddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria