Declension table of ?sukhavījya

Deva

NeuterSingularDualPlural
Nominativesukhavījyam sukhavījye sukhavījyāni
Vocativesukhavījya sukhavījye sukhavījyāni
Accusativesukhavījyam sukhavījye sukhavījyāni
Instrumentalsukhavījyena sukhavījyābhyām sukhavījyaiḥ
Dativesukhavījyāya sukhavījyābhyām sukhavījyebhyaḥ
Ablativesukhavījyāt sukhavījyābhyām sukhavījyebhyaḥ
Genitivesukhavījyasya sukhavījyayoḥ sukhavījyānām
Locativesukhavījye sukhavījyayoḥ sukhavījyeṣu

Compound sukhavījya -

Adverb -sukhavījyam -sukhavījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria