Declension table of ?sukhavījya

Deva

MasculineSingularDualPlural
Nominativesukhavījyaḥ sukhavījyau sukhavījyāḥ
Vocativesukhavījya sukhavījyau sukhavījyāḥ
Accusativesukhavījyam sukhavījyau sukhavījyān
Instrumentalsukhavījyena sukhavījyābhyām sukhavījyaiḥ sukhavījyebhiḥ
Dativesukhavījyāya sukhavījyābhyām sukhavījyebhyaḥ
Ablativesukhavījyāt sukhavījyābhyām sukhavījyebhyaḥ
Genitivesukhavījyasya sukhavījyayoḥ sukhavījyānām
Locativesukhavījye sukhavījyayoḥ sukhavījyeṣu

Compound sukhavījya -

Adverb -sukhavījyam -sukhavījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria