Declension table of ?sukhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativesukhaviṣṇuḥ sukhaviṣṇū sukhaviṣṇavaḥ
Vocativesukhaviṣṇo sukhaviṣṇū sukhaviṣṇavaḥ
Accusativesukhaviṣṇum sukhaviṣṇū sukhaviṣṇūn
Instrumentalsukhaviṣṇunā sukhaviṣṇubhyām sukhaviṣṇubhiḥ
Dativesukhaviṣṇave sukhaviṣṇubhyām sukhaviṣṇubhyaḥ
Ablativesukhaviṣṇoḥ sukhaviṣṇubhyām sukhaviṣṇubhyaḥ
Genitivesukhaviṣṇoḥ sukhaviṣṇvoḥ sukhaviṣṇūnām
Locativesukhaviṣṇau sukhaviṣṇvoḥ sukhaviṣṇuṣu

Compound sukhaviṣṇu -

Adverb -sukhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria