Declension table of ?sukhavedana

Deva

NeuterSingularDualPlural
Nominativesukhavedanam sukhavedane sukhavedanāni
Vocativesukhavedana sukhavedane sukhavedanāni
Accusativesukhavedanam sukhavedane sukhavedanāni
Instrumentalsukhavedanena sukhavedanābhyām sukhavedanaiḥ
Dativesukhavedanāya sukhavedanābhyām sukhavedanebhyaḥ
Ablativesukhavedanāt sukhavedanābhyām sukhavedanebhyaḥ
Genitivesukhavedanasya sukhavedanayoḥ sukhavedanānām
Locativesukhavedane sukhavedanayoḥ sukhavedaneṣu

Compound sukhavedana -

Adverb -sukhavedanam -sukhavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria