Declension table of ?sukhavatī

Deva

FeminineSingularDualPlural
Nominativesukhavatī sukhavatyau sukhavatyaḥ
Vocativesukhavati sukhavatyau sukhavatyaḥ
Accusativesukhavatīm sukhavatyau sukhavatīḥ
Instrumentalsukhavatyā sukhavatībhyām sukhavatībhiḥ
Dativesukhavatyai sukhavatībhyām sukhavatībhyaḥ
Ablativesukhavatyāḥ sukhavatībhyām sukhavatībhyaḥ
Genitivesukhavatyāḥ sukhavatyoḥ sukhavatīnām
Locativesukhavatyām sukhavatyoḥ sukhavatīṣu

Compound sukhavati - sukhavatī -

Adverb -sukhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria