Declension table of ?sukhavartman

Deva

NeuterSingularDualPlural
Nominativesukhavartma sukhavartmanī sukhavartmāni
Vocativesukhavartman sukhavartma sukhavartmanī sukhavartmāni
Accusativesukhavartma sukhavartmanī sukhavartmāni
Instrumentalsukhavartmanā sukhavartmabhyām sukhavartmabhiḥ
Dativesukhavartmane sukhavartmabhyām sukhavartmabhyaḥ
Ablativesukhavartmanaḥ sukhavartmabhyām sukhavartmabhyaḥ
Genitivesukhavartmanaḥ sukhavartmanoḥ sukhavartmanām
Locativesukhavartmani sukhavartmanoḥ sukhavartmasu

Compound sukhavartma -

Adverb -sukhavartma -sukhavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria