Declension table of ?sukhavaha

Deva

NeuterSingularDualPlural
Nominativesukhavaham sukhavahe sukhavahāni
Vocativesukhavaha sukhavahe sukhavahāni
Accusativesukhavaham sukhavahe sukhavahāni
Instrumentalsukhavahena sukhavahābhyām sukhavahaiḥ
Dativesukhavahāya sukhavahābhyām sukhavahebhyaḥ
Ablativesukhavahāt sukhavahābhyām sukhavahebhyaḥ
Genitivesukhavahasya sukhavahayoḥ sukhavahānām
Locativesukhavahe sukhavahayoḥ sukhavaheṣu

Compound sukhavaha -

Adverb -sukhavaham -sukhavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria