Declension table of ?sukhavāsa

Deva

NeuterSingularDualPlural
Nominativesukhavāsam sukhavāse sukhavāsāni
Vocativesukhavāsa sukhavāse sukhavāsāni
Accusativesukhavāsam sukhavāse sukhavāsāni
Instrumentalsukhavāsena sukhavāsābhyām sukhavāsaiḥ
Dativesukhavāsāya sukhavāsābhyām sukhavāsebhyaḥ
Ablativesukhavāsāt sukhavāsābhyām sukhavāsebhyaḥ
Genitivesukhavāsasya sukhavāsayoḥ sukhavāsānām
Locativesukhavāse sukhavāsayoḥ sukhavāseṣu

Compound sukhavāsa -

Adverb -sukhavāsam -sukhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria