Declension table of ?sukhavāsa

Deva

MasculineSingularDualPlural
Nominativesukhavāsaḥ sukhavāsau sukhavāsāḥ
Vocativesukhavāsa sukhavāsau sukhavāsāḥ
Accusativesukhavāsam sukhavāsau sukhavāsān
Instrumentalsukhavāsena sukhavāsābhyām sukhavāsaiḥ sukhavāsebhiḥ
Dativesukhavāsāya sukhavāsābhyām sukhavāsebhyaḥ
Ablativesukhavāsāt sukhavāsābhyām sukhavāsebhyaḥ
Genitivesukhavāsasya sukhavāsayoḥ sukhavāsānām
Locativesukhavāse sukhavāsayoḥ sukhavāseṣu

Compound sukhavāsa -

Adverb -sukhavāsam -sukhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria