Declension table of ?sukhatā

Deva

FeminineSingularDualPlural
Nominativesukhatā sukhate sukhatāḥ
Vocativesukhate sukhate sukhatāḥ
Accusativesukhatām sukhate sukhatāḥ
Instrumentalsukhatayā sukhatābhyām sukhatābhiḥ
Dativesukhatāyai sukhatābhyām sukhatābhyaḥ
Ablativesukhatāyāḥ sukhatābhyām sukhatābhyaḥ
Genitivesukhatāyāḥ sukhatayoḥ sukhatānām
Locativesukhatāyām sukhatayoḥ sukhatāsu

Adverb -sukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria