Declension table of ?sukhasvāpa

Deva

MasculineSingularDualPlural
Nominativesukhasvāpaḥ sukhasvāpau sukhasvāpāḥ
Vocativesukhasvāpa sukhasvāpau sukhasvāpāḥ
Accusativesukhasvāpam sukhasvāpau sukhasvāpān
Instrumentalsukhasvāpena sukhasvāpābhyām sukhasvāpaiḥ sukhasvāpebhiḥ
Dativesukhasvāpāya sukhasvāpābhyām sukhasvāpebhyaḥ
Ablativesukhasvāpāt sukhasvāpābhyām sukhasvāpebhyaḥ
Genitivesukhasvāpasya sukhasvāpayoḥ sukhasvāpānām
Locativesukhasvāpe sukhasvāpayoḥ sukhasvāpeṣu

Compound sukhasvāpa -

Adverb -sukhasvāpam -sukhasvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria