Declension table of ?sukhasparśavihāritā

Deva

FeminineSingularDualPlural
Nominativesukhasparśavihāritā sukhasparśavihārite sukhasparśavihāritāḥ
Vocativesukhasparśavihārite sukhasparśavihārite sukhasparśavihāritāḥ
Accusativesukhasparśavihāritām sukhasparśavihārite sukhasparśavihāritāḥ
Instrumentalsukhasparśavihāritayā sukhasparśavihāritābhyām sukhasparśavihāritābhiḥ
Dativesukhasparśavihāritāyai sukhasparśavihāritābhyām sukhasparśavihāritābhyaḥ
Ablativesukhasparśavihāritāyāḥ sukhasparśavihāritābhyām sukhasparśavihāritābhyaḥ
Genitivesukhasparśavihāritāyāḥ sukhasparśavihāritayoḥ sukhasparśavihāritānām
Locativesukhasparśavihāritāyām sukhasparśavihāritayoḥ sukhasparśavihāritāsu

Adverb -sukhasparśavihāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria