Declension table of sukhasambodhya

Deva

NeuterSingularDualPlural
Nominativesukhasambodhyam sukhasambodhye sukhasambodhyāni
Vocativesukhasambodhya sukhasambodhye sukhasambodhyāni
Accusativesukhasambodhyam sukhasambodhye sukhasambodhyāni
Instrumentalsukhasambodhyena sukhasambodhyābhyām sukhasambodhyaiḥ
Dativesukhasambodhyāya sukhasambodhyābhyām sukhasambodhyebhyaḥ
Ablativesukhasambodhyāt sukhasambodhyābhyām sukhasambodhyebhyaḥ
Genitivesukhasambodhyasya sukhasambodhyayoḥ sukhasambodhyānām
Locativesukhasambodhye sukhasambodhyayoḥ sukhasambodhyeṣu

Compound sukhasambodhya -

Adverb -sukhasambodhyam -sukhasambodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria