Declension table of sukhasambodhya

Deva

MasculineSingularDualPlural
Nominativesukhasambodhyaḥ sukhasambodhyau sukhasambodhyāḥ
Vocativesukhasambodhya sukhasambodhyau sukhasambodhyāḥ
Accusativesukhasambodhyam sukhasambodhyau sukhasambodhyān
Instrumentalsukhasambodhyena sukhasambodhyābhyām sukhasambodhyaiḥ sukhasambodhyebhiḥ
Dativesukhasambodhyāya sukhasambodhyābhyām sukhasambodhyebhyaḥ
Ablativesukhasambodhyāt sukhasambodhyābhyām sukhasambodhyebhyaḥ
Genitivesukhasambodhyasya sukhasambodhyayoḥ sukhasambodhyānām
Locativesukhasambodhye sukhasambodhyayoḥ sukhasambodhyeṣu

Compound sukhasambodhya -

Adverb -sukhasambodhyam -sukhasambodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria