Declension table of ?sukhasamāja

Deva

MasculineSingularDualPlural
Nominativesukhasamājaḥ sukhasamājau sukhasamājāḥ
Vocativesukhasamāja sukhasamājau sukhasamājāḥ
Accusativesukhasamājam sukhasamājau sukhasamājān
Instrumentalsukhasamājena sukhasamājābhyām sukhasamājaiḥ sukhasamājebhiḥ
Dativesukhasamājāya sukhasamājābhyām sukhasamājebhyaḥ
Ablativesukhasamājāt sukhasamājābhyām sukhasamājebhyaḥ
Genitivesukhasamājasya sukhasamājayoḥ sukhasamājānām
Locativesukhasamāje sukhasamājayoḥ sukhasamājeṣu

Compound sukhasamāja -

Adverb -sukhasamājam -sukhasamājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria